तदेव sentence in Hindi
pronunciation: [ tedev ]
"तदेव" meaning in English
Examples
- क्षणे-क्षणे यद् नवतां उपैति तदेव रूपं रमणीयतायाः ।
- स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः ।।
- तदेव मे दर्शय देवरूपंप्रसीद देवेश जगन्निवास ॥ भावार्थ:
- “तदैव सत्यं तदुहैव मंगल तदेव पुण्यं भगवदगुणोदयम्”
- व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥ ४९॥
- “ क्षणे क्षणे यन्नवतामुपैति तदेव रूपम रमणीयतायाः।
- तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥४॥
- क्षणे क्षणे यत् नवतामुपैति तदेव रूपं.......
- तानींद्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता वचनं तदेव।
- येनेति पर्यङ्कार्धशयनमपि प्रवासपदमिव परिहरतीति तदेव व्यनक्ति ।
More: Next