कुरु sentence in Hindi
pronunciation: [ kuru ]
"कुरु" meaning in Hindi
Examples
- ↑ ऋषभ द्वीप में कुरु के यज्ञ में
- ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीं।
- ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीं।
- कुरु श्रेयोभिवृद्धिं तां यद्यस्ति तव पौरुषम्॥ 5 ॥
- तं मा कुरु प्रियं प्रजानामधिपतिं, पशूनामरिष्टिं तनूनाम् ।
- निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥
- निर्विघ्नं कुरु में देव सर्व कार्येषु सर्वदा-
- निर्विघ्नम् कुरु में देव सर्व कार्येषु सर्वदा ।
- ये दोनों ही कुरु वंश से निकले थे।
- नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
More: Next