कः sentence in Hindi
pronunciation: [ kah ]
Examples
- यह शब्द बना है मातृका + कः से।
- का वार्ता किमाश्चर्यं कः पन्था कश्च मोदते ।
- नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना नमद्धिः कः पुंसामयमतुलदर्प ज्वर भरः।
- जयन्त + कः से ही बना है ।
- फिर, एक फ़ुरसतिया सवाल..अयं कः? कः..
- फिर, एक फ़ुरसतिया सवाल..अयं कः? कः..
- कः विशेषः? (का वार्ता?) =
- चेतः स्वास्थ्यमुपैहि कः खलुयवा धन्यो S धरं धास्यति।।
- इसका संस्कृत रूप है मार्तिक + कः ।
- को विदेशः सविद्यानां, कः परः प्रियवादिनाम् ॥
More: Next