इति sentence in Hindi
pronunciation: [ iti ]
"इति" meaning in English "इति" meaning in Hindi
Examples
- हितेन सहितं--इति साहित्यम्. यह व्याख्या भीप्रचलित है.
- सुख-समृद्धि की इति नहीं, जो हों ईर्ष्यामुक्त ॥
- इति नत्वा यथोक्तविधिना भूतशुद्धिं प्राण प्रतिष्ठां च कुर्यात्।
- इति से पाहिले लेकिन अथ के तुरंत बाद.
- इति । एतामेव विविधप्रकारां वक्रतां विशिनष्टि, यदेवंविधवक्ष्यमाणविशेषणविशिष्टा विधातव्येति-
- ' अर्थ एवं प्रधान: इति कौटिल्य: अर्थमूलौ हि धर्मकामाविति'।
- कैवल्यम्-कैवल्य है, वा-अथवा, इति
- इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥१०-८॥
- “ क इव आवर इति कावरः ” ।
- अङ्गराज सेनापते राजवल्लभ रक्षैनं भीमाद्दुःशासनं इति । ।
More: Next