×

इति sentence in Hindi

pronunciation: [ iti ]
"इति" meaning in English  "इति" meaning in Hindi  

Examples

  1. हितेन सहितं--इति साहित्यम्. यह व्याख्या भीप्रचलित है.
  2. सुख-समृद्धि की इति नहीं, जो हों ईर्ष्यामुक्त ॥
  3. इति नत्वा यथोक्तविधिना भूतशुद्धिं प्राण प्रतिष्ठां च कुर्यात्।
  4. इति से पाहिले लेकिन अथ के तुरंत बाद.
  5. इति । एतामेव विविधप्रकारां वक्रतां विशिनष्टि, यदेवंविधवक्ष्यमाणविशेषणविशिष्टा विधातव्येति-
  6. ' अर्थ एवं प्रधान: इति कौटिल्य: अर्थमूलौ हि धर्मकामाविति'।
  7. कैवल्यम्-कैवल्य है, वा-अथवा, इति
  8. इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥१०-८॥
  9. “ क इव आवर इति कावरः ” ।
  10. अङ्गराज सेनापते राजवल्लभ रक्षैनं भीमाद्दुःशासनं इति । ।
More:   Next


Related Words

  1. इतालवी प्रायद्वीप
  2. इतालवी भाषा
  3. इतालवी विकिपीडिया
  4. इतालवी साहित्य
  5. इताहत
  6. इति वृत्त
  7. इति सिद्धम्
  8. इतिवृत
  9. इतिवृत्त
  10. इतिवृत्तात्मक
PC Version
हिंदी संस्करण


Copyright © 2023 WordTech Co.