×

तथैव sentence in Hindi

pronunciation: [ tethaiv ]
"तथैव" meaning in English  

Examples

  1. क्षत्रियात् जातमेवं तु विद्याद् वैश्यात् तथैव च॥ (मनुस्मृति)
  2. नरो स खलु विरराज तथैव गौरी समेकेतेन यथा त्रिपुरारिः.
  3. तथैव धर्म स्मरति मनुः कल्पान्तरान्तरे ।।
  4. तथैव योगविहितं यत्तु कर्म नि सिध्यति।
  5. क. “मन्दाकिनीदशार्णा च चित्रकूटा तथैव च।
  6. तद्ध स्म तथैव भवति ' ।
  7. तथैव वश्यते वायुरन्यथा हन्ति साधकं!!
  8. इसका पता सम्यग्रूपेण चरक तथैव शुश्रुत के सूत्र, शारीर, विमानादि
  9. रन्ध्रेशो व्ययषष्ठगो रिपुपतौ रन्ध्रेव्यये व स्थिते रिःफेशोऽपि तथैव रन्ध्ररिपुभे यस्यास्ति तस्मिन्वदेत।
  10. अर्जनं पटलोहानां हयानामपि मारणम्॥ 4 ॥ रक्तपुष्पद्रुमाणां च मंडलस्य तथैव च।
More:   Prev  Next


Related Words

  1. तथागत सत्पथी
  2. तथाता
  3. तथापि
  4. तथास्तु
  5. तथास्तु!
  6. तथ्य
  7. तथ्य कथन
  8. तथ्य का प्रश्न
  9. तथ्य की उपधारणा
  10. तथ्य की बात
PC Version
हिंदी संस्करण


Copyright © 2023 WordTech Co.