तथैव sentence in Hindi
pronunciation: [ tethaiv ]
"तथैव" meaning in English
Examples
- किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव ।
- जपस्तपो व्रतं तीर्थं यज्ञो दानं तथैव च
- अहिंसा परमोधर्मः धर्मं हिंसा तथैव चः!!
- तथैव बहुशीर्षत्वं फलितोद्भव एवं च॥ 22 ॥ सुशुक्लमाल्यधारित्वं सुशुक्लांबरधारिता।
- तथैव नाशाय विशन्ति लोका स्तवापि वक्त्राणि समृद्धवेगाः ॥ २९॥
- ह्रादिनी, पावनी चैव, नलिनी च तथैव च।।
- यथा मूर्तं वस्तु स्पर्शसंवेद्यं स्नेह नगुणयोगात्स्निग्धमित्युच्यते, तथैव कान्तिरमूर्ताप्युपचारात्स्निग्धेत्युक्ता ।
- तथैव योगविहितं यत्तु कर्म नि सिध्यति।
- ब्रह्माथ कपिलश्चैव परमेष्ठी तथैव च ।।
- आश्चर्यवत्पश्यति कश्चिदेन-माश्चर्यवद्वदति तथैव चान्यः ।