कृते sentence in Hindi
pronunciation: [ kerit ]
"कृते" meaning in English
Examples
- अथ कुमारं शीताभिरद्भिराश्वास्य जात कर्मणि कृते मधुसर्पिरनंतचूर्णमंगुल्याsनामिकया लेहयेत् ।
- इसके नीचे कृते जिलाधिकारी हस्ताक्षर भी है।
- कृते इंडियन बैंक महाप्रबंधक (आईडी) शाखा
- मम कार्य कृते सिद्धे ततः स्वर्गगमिश्यसि।
- कृते महानिदेशक केन्द्र निदेशक, आकाशवाणी के सभी केन्द्र/कार्यालय के लिए।
- तस्मात् पापे कृते जप्यं स्तोत्रं सर्वाघमर्दनम्।।
- जनयन्ति कृते पुंसामेता वै दिव्यशक्तयः ।
- दैत्या: सर्वे विप्रकुलेषु भूत्वा, कृते युगे भारते षट्सहस्र्याम्।
- जनयन्ति कृते पुंसामेता वै दिव्यशक्तयः ।
- एवं कृते मंत्रः सिद्धौ भवति एतस्मिन्सिद्धे मंत्रे मंत्र प्रयोगान साधयेत।