×

कौन्तेय meaning in Hindi

pronunciation: [ kaunetey ]
कौन्तेय meaning in English

Examples

  1. अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥
  2. मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥
  3. अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ।
  4. मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ २०॥
  5. मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते / /
  6. तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥८- ६॥
  7. सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
  8. राधेय रहा जीवन भर , कौन्तेय कभी नहीं .
  9. राधेय रहा जीवन भर , कौन्तेय कभी नहीं .
  10. कौन्तेय प्रति जानीहि न मे भक्तः प्रणश्यति।।
More:   Prev  Next


PC Version
हिंदी संस्करण


Copyright © 2023 WordTech Co.