अथ meaning in Hindi
pronunciation: [ ath ]
Examples
- अथ स्वभावस्य भावः स्वाभाव्यमित्यत्रापि भावप्रत्ययान्ताद्भावप्रत्ययो न प्रचुरप्रयोगार्हः ।
- आप की कुंडली में कालशर्प योग है अथ :
- अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
- अथ श्री “ कार ” माहत्म्य पार्ट- २
- ' अथ गो शब्द', 'अथ सदृश शब्द' इत्यादि ।
- ' अथ गो शब्द', 'अथ सदृश शब्द' इत्यादि ।
- ' अथ गो शब्द', 'अथ सदृश शब्द' इत्यादि ।
- ' अथ गो शब्द', 'अथ सदृश शब्द' इत्यादि ।
- अथ केन ब्रह्माणं क्रियत इति त्रय्या विद्ययेति ब्रूयात्।
- अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।