वचसा meaning in Hindi
[ vechesaa ] sound:
वचसा sentence in Hindi
Examples
More: Next- श्रीरामचन्द्रचरणौ मनसा स्मरामि श्रीरामचन्द्रचरणौ वचसा गृणामि।
- मनसा वचसा दृष्टया गृह्यतेऽन्यैरपीन्द्रियै : ।
- अयमपरः प्रकारो यत्र स्वानुभसंवेदनीयं वस्तु वचसा वक्तुमविषय इति ख्यापयितुं संव्रियते । यथा
- चौथे मंत्र में वे रुद्र ‘ शिवेन वचसा ' है , शिव हैं।
- चौथे मंत्र में वे रुद्र को शिवेन वचसा कहते हैं , अर्थात शिव हैं।
- संस्कृत का एक कहावत है , ' मनसा चिन्तित कार्यं वचसा न प्रकाशयेत्।
- मनसा वचसा चैव नित्यमाराधयेद् गुरुम्॥ ८ २ ॥ जिनसे श्रेष्ठ और कुछ भी नहीं है।
- नव यदस्य नवतिं च भोगान् साकं वज्रेण मधवा विवृश्चत् , अर्चंतींद्र मरूतः सधस्थे त्रैष्टुभेन वचसा बाधत द्याम ।
- नव यदस्य नवतिं च भोगान् साकं वज्रेण मधवा विवृश्चत् , अर्चंतींद्र मरूतः सधस्थे त्रैष्टुभेन वचसा बाधत द्याम ।
- तस्य प्रत्यक्षीकृतत्र्यक्षस्य तत्प्रसादासादितदिव्यास्त्रसंपदो व्यापदापातरक्षणविचक्षणचक्रधरसारथेस्तथाविधरथोत्तममास्थितस्य स्थिरतरसमरसंरम्भभीमसेनाद्युपेतानीकिनीपरंपरापरिवारितस्य पुरुस्कृतशिखण्डिनः पराङ्मुखे वर्षोयस्यपि पितामहे , महादयालोः“अर्जुनस्य इमे बाणाः नेमे बाणाः स्यपि पितामहे, महादयालोः ”अर्जुनस्य हमे बाणाः नेमे बाणाः शिखण्डिनः” इत्यादिनार्षेण वचसा सूचितं श्वपचादपि (नृशंसवृत्ताचारणम्) ।