पृष्ठतः meaning in Hindi
[ perisethetah ] sound:
पृष्ठतः sentence in Hindi
Examples
More: Next- पुरतः चतुरो वेदाः , पृष्ठतः सशरं धनु :
- पुरतः चतुरो वेदाः , पृष्ठतः सशरं धनु :
- दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः ।
- वे कहते थे- अग्रतः चतुरो वेदाः पृष्ठतः सशरं धनुः।
- ‘‘ अग्रतः चतुरोवेदाः पृष्ठतः शसरो धनुः।
- पृष्ठतः सा समायाति नान्यथा मम भाषितम्।
- अपमान पुरस्कृत्य मान कृत्वा तु पृष्ठतः स्वकार्य साधयेत् धीमान् कार्यव्वसो हि मूर्खता।
- उनके लिए क्या करना पड़ेगा ? उनके लिए- “ पृष्ठतः शसरो धनुः ” पीठ पर धनुष लेकर चलना पड़ेगा।